欢迎来到 小样儿目录

Buddha Weekly - Ushnisha Vijaya Long Dharani in Sanksrit

Ushnisha Vijaya Long Dharani in Sanksrit - Buddha Weekly
Lyrics by:Derek Armstrong
Namo bhagavate trailokya prativiśiṣṭāya buddhāya bhagavate
Tadyathā oṃ viśodhaya viśodhaya
Asamasama samanta avabhāsa spharaṇa gati gahana svabhāva viśuddhe
Abhiṣiñcatu māṃ
Sugata vara vacana
Amṛta abhiṣeke mahāmantra pāne
Āhara āhara āyuḥ sandhāraṇi
Śodhaya śodhaya gagana viśuddhe
Uṣṇīṣa vijaya viśuddhe
Sahasraraśmi sañcodite
Sarva tathāgata avalokana ṣaṭpāramitā paripūraṇi
Sarva tathāgata mati daśa bhūmi prati ṣṭhite
Sarva tathāgata hṛdaya adhiṣṭhāna adhiṣṭhita mahāmudre
Vajrakāya saharaṇa viśuddhe
Sarva āvaraṇa apāya durgati pariviśuddhe
Pratinirvartaya āyuḥ śuddhe
Samaya adhiṣṭhite maṇi maṇi mahāmaṇi
Tathātā bhūta koṭi pariśuddhe
Visphuṭa buddhi śuddhe
Jaya jaya vijaya vijaya smara smara
Sarva buddha adhiṣṭhita śuddhe
Vajre vajra garbhe vajraṃ bhavatu mama śarīraṁ
Sarva sattvānāṁ ca kāya pariviśuddhe
Sarva gati pariśuddhe
Sarva tathāgatāśca me sama āśvāsayantu
Sarva tathāgata sama āśvāsa adhiṣṭhite
Budhya budhya vibudhya vibudhya
Bodhaya bodhaya vibodhaya vibodhaya
Samanta pariśuddhe
Sarva tathāgata hṛdaya adhiṣṭhāna adhiṣṭhita mahāmudre svāhā
Namo bhagavate trailokya prativiśiṣṭāya buddhāya bhagavate
Tadyathā oṃ viśodhaya viśodhaya
Asamasama samanta avabhāsa spharaṇa gati gahana svabhāva viśuddhe
Abhiṣiñcatu māṃ
Sugata vara vacana
Amṛta abhiṣeke mahāmantra pāne
Āhara āhara āyuḥ sandhāraṇi
Śodhaya śodhaya gagana viśuddhe
Uṣṇīṣa vijaya viśuddhe
Sahasraraśmi sañcodite
Sarva tathāgata avalokana ṣaṭpāramitā paripūraṇi
Sarva tathāgata mati daśa bhūmi prati ṣṭhite
Sarva tathāgata hṛdaya adhiṣṭhāna adhiṣṭhita mahāmudre
Vajrakāya saharaṇa viśuddhe
Sarva āvaraṇa apāya durgati pariviśuddhe
Pratinirvartaya āyuḥ śuddhe
Samaya adhiṣṭhite maṇi maṇi mahāmaṇi
Tathātā bhūta koṭi pariśuddhe
Visphuṭa buddhi śuddhe
Jaya jaya vijaya vijaya smara smara
Sarva buddha adhiṣṭhita śuddhe
Vajre vajra garbhe vajraṃ bhavatu mama śarīraṁ
Sarva sattvānāṁ ca kāya pariviśuddhe
Sarva gati pariśuddhe
Sarva tathāgatāśca me sama āśvāsayantu
Sarva tathāgata sama āśvāsa adhiṣṭhite
Budhya budhya vibudhya vibudhya
Bodhaya bodhaya vibodhaya vibodhaya
Samanta pariśuddhe
Sarva tathāgata hṛdaya adhiṣṭhāna adhiṣṭhita mahāmudre svāhā
Namo bhagavate trailokya prativiśiṣṭāya buddhāya bhagavate
Tadyathā oṃ viśodhaya viśodhaya
Asamasama samanta avabhāsa spharaṇa gati gahana svabhāva viśuddhe
Abhiṣiñcatu māṃ
Sugata vara vacana
Amṛta abhiṣeke mahāmantra pāne
Āhara āhara āyuḥ sandhāraṇi
Śodhaya śodhaya gagana viśuddhe
Uṣṇīṣa vijaya viśuddhe
Sahasraraśmi sañcodite
Sarva tathāgata avalokana ṣaṭpāramitā paripūraṇi
Sarva tathāgata mati daśa bhūmi prati ṣṭhite
Sarva tathāgata hṛdaya adhiṣṭhāna adhiṣṭhita mahāmudre
Vajrakāya saharaṇa viśuddhe
Sarva āvaraṇa apāya durgati pariviśuddhe
Pratinirvartaya āyuḥ śuddhe
Samaya adhiṣṭhite maṇi maṇi mahāmaṇi
Tathātā bhūta koṭi pariśuddhe
Visphuṭa buddhi śuddhe
Jaya jaya vijaya vijaya smara smara
Sarva buddha adhiṣṭhita śuddhe
Vajre vajra garbhe vajraṃ bhavatu mama śarīraṁ
Sarva sattvānāṁ ca kāya pariviśuddhe
Sarva gati pariśuddhe
Sarva tathāgatāśca me sama āśvāsayantu
Sarva tathāgata sama āśvāsa adhiṣṭhite
Budhya budhya vibudhya vibudhya
Bodhaya bodhaya vibodhaya vibodhaya
Samanta pariśuddhe
Sarva tathāgata hṛdaya adhiṣṭhāna adhiṣṭhita mahāmudre svāhā
热门歌词