欢迎来到 小样儿目录

黄慧音 - 般若波罗密多心经 - 心无罣碍

般若波罗密多心经 - 心无罣碍 - 黄慧音
曲:黄慧音
制作人:黄慧音
Gate gate para gate parasan gate bodhi svaha
Gate gate para gate parasan gate bodhi svaha
Gate gate para gate parasan gate bodhi svaha
Arya valokitesvara bodhisattvo
Gambhirayam prajna paramitayam caryam caramano
Vyavalokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
Iha Sariputra
Rupam sunyata sunyataiva rupam
Rupan na prthak sunyata
Sunyataya na prthag rupam
Yad rupam sa sunyata ya sunyata tad rupam
Evam eva vedana samjna samskara vijnanam
Iha Sariputra sarva-dharmah sunyatalaksana
Anutpanna aniruddha amala avimala anuna aparipurnah
Tasmac Chariputra sunyatayam
Na rupam na vedana na samjna na samskara na Vijnanam
Na caksuh srotra ghrana jihva kaya manamsi
Na rupa sabda gandha rasa sprastavya dharmah
Na caksur dhatur yavan
Na manovijnana dhatuh
Na avidya na avidya ksayo
Yavan na jaramaranam
Na jaramaranaksayo
Na duhkha samudaya nirodha marga
Na jnanam na praptih
Na-apraptih tasmad apraptitvad
Bodhisattvanam prajnaparamitam asritya viharaty
Acittavaranah cittavarana nastitvad atrasto
Viparyasa atikranto nistha nirvanah
Tryadhva vyavasthitah sarva buddhah prajna-paramitam asritya
Anuttaram samyaksambodhim abhisambuddhah
Tasmaj jnatavyam prajnaparamita
Maha mantro maha vidya mantro
Anuttara mantra asamasama mantrah
Sarva duhkha prasamanah satyam amithyatvat
Prajnaparamitayam ukto mantrah tadyatha
Gate gate para gate parasangate bodhi svaha
Arya valokitesvara bodhisattvo
Gambhirayam prajna paramitayam caryam caramano
Vyavalokayati sma panca skandhah tamsca svabhava sunyan pasyati sma
Iha Sariputra
Rupam sunyata sunyataiva rupam
Rupan na prthak sunyata
Sunyataya na prthag rupam
Yad rupam sa sunyata ya sunyata tad rupam
Evam eva vedana samjna samskara vijnanam
Iha Sariputra sarva-dharmah sunyatalaksana
Anutpanna aniruddha amala avimala anuna aparipurnah
Tasmac Chariputra sunyatayam
Na rupam na vedana na samjna na samskara na Vijnanam
Na caksuh srotra ghrana jihva kaya manamsi
Na rupa sabda gandha rasa sprastavya dharmah
Na caksur dhatur yavan
Na manovijnana dhatuh
Na avidya na avidya ksayo
Yavan na jaramaranam
Na jaramaranaksayo
Na duhkha samudaya nirodha marga
Na jnanam na praptih
Na-apraptih tasmad apraptitvad
Bodhisattvanam prajnaparamitam asritya viharaty
Acittavaranah cittavarana nastitvad atrasto
Viparyasa atikranto nistha nirvanah
Tryadhva vyavasthitah sarva buddhah prajna-paramitam asritya
Anuttaram samyaksambodhim abhisambuddhah
Tasmaj jnatavyam prajnaparamita
Maha mantro maha vidya mantro
Anuttara mantra asamasama mantrah
Sarva duhkha prasamanah satyam amithyatvat
Prajnaparamitayam ukto mantrah tadyatha
Gate gate para gate parasangate bodhi svaha
热门歌词